B 23 34

Manuscript culture infobox

Filmed in: B 23-34
Title: Antarvyāptisamarthana
Dimensions: 29.0 x 5.0 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha
Date: {{{date}}}
Acc No.: NAK 3/364
Remarks:

Reel No. B 23/34

Inventory No. NEW

Title Antarvyāptisamarthana

Remarks

Author Ratnākaraśānti

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 5

Lines per Folio 7

Foliation figures in the middle left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/364

Manuscript Features

On the first cover-leaf is written:

antarvyāptisamarthanabuddha

Excerpts

«Beginning»

❖ namo buddhāya ||

iha satvam arthakriyākāritvaṃ taditarasatvalakṣaṇāyogāt | tac ca kramayaugapadyābhyāṃ vyāptam | parasparavyavacchedalakṣaṇatvād anayoḥ prakārāntareṇa karaṇāsadbh⁅ā⁆vāt | kramayaugapadyega(!)kṣaṇikatvena staḥ | pūrvvāparakālayor avicalitaikasvabhāvasya kartṛtvākartṛtvaviruddhadharmadvayāyogāt | tatra na tāvat kramaḥ kramiṇam ekaikaṃ prti pūrvvāparakālayoḥ kartṛtvākartṛtvāpatteḥ | (fol. 1v1–3)


«End»

syād eva śrāvaṇatvam aduṣṭo hetuḥ | satvādivan niyataśabdeṣu hi vivāde śabdāntaraṃ syāt | dṛṣṭāntaḥ sarvvaśabdeṣu vimatau bādhakam pramāṇām prakṣamānam(!) | adṛṣṭāntam api tatraikaṃ dṛṣṭāntayatīti katham asādhāraṇam anaikāntika<<tva>>m veti || ❁ || (fol. 6r6–7)


«Colophon»

antarvyāptisamarthanaṃ samāptam iti || ❁ || kṛtir iyaṃ ratnākaraśāntipādānām iti || ❁ || (fol. 6r7)


Microfilm Details

Reel No. B 23/34

Date of Filming 20-09-1970

Exposures 9

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 31-10-2013

Bibliography