B 23 34
Manuscript culture infobox
Filmed in: B 23-34
Title: Antarvyāptisamarthana
Dimensions: 29.0 x 5.0 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha
Date: {{{date}}}
Acc No.: NAK 3/364
Remarks:
Reel No. B 23/34
Inventory No. NEW
Title Antarvyāptisamarthana
Remarks
Author Ratnākaraśānti
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29.0 x 5.0 cm
Binding Hole(s) 1, in the center-left
Folios 5
Lines per Folio 7
Foliation figures in the middle left-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/364
Manuscript Features
On the first cover-leaf is written:
antarvyāptisamarthanabuddha
Excerpts
«Beginning»
❖ namo buddhāya ||
iha satvam arthakriyākāritvaṃ taditarasatvalakṣaṇāyogāt | tac ca kramayaugapadyābhyāṃ vyāptam | parasparavyavacchedalakṣaṇatvād anayoḥ prakārāntareṇa karaṇāsadbh⁅ā⁆vāt | kramayaugapadyega(!)kṣaṇikatvena staḥ | pūrvvāparakālayor avicalitaikasvabhāvasya kartṛtvākartṛtvaviruddhadharmadvayāyogāt | tatra na tāvat kramaḥ kramiṇam ekaikaṃ prti pūrvvāparakālayoḥ kartṛtvākartṛtvāpatteḥ | (fol. 1v1–3)
«End»
syād eva śrāvaṇatvam aduṣṭo hetuḥ | satvādivan niyataśabdeṣu hi vivāde śabdāntaraṃ syāt | dṛṣṭāntaḥ sarvvaśabdeṣu vimatau bādhakam pramāṇām prakṣamānam(!) | adṛṣṭāntam api tatraikaṃ dṛṣṭāntayatīti katham asādhāraṇam anaikāntika<<tva>>m veti || ❁ || (fol. 6r6–7)
«Colophon»
antarvyāptisamarthanaṃ samāptam iti || ❁ || kṛtir iyaṃ ratnākaraśāntipādānām iti || ❁ || (fol. 6r7)
Microfilm Details
Reel No. B 23/34
Date of Filming 20-09-1970
Exposures 9
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 31-10-2013
Bibliography